A 208-8 Nṛtyeśvarīrahasyatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 208/8
Title: Nṛtyeśvarīrahasyatantra
Dimensions: 28 x 11.5 cm x 131 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/250
Remarks: AN?


Reel No. A 208-8 Inventory No. 81120

Title Nṛtyeśvarīrahasyatantra

Remarks The text is ascribed to the Hastamuktāvalī.

Author Śubhaṅkara

Subject Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari and Devanagari

Material paper

State complete

Size 28.0 x 11.5 cm

Folios 131

Lines per Folio 8

Foliation figures in the right-hand margin on the verso

Illustrations 1

Place of Deposit NAK

Accession No. 1/250

Manuscript Features

There are numerals written in two scripts Devanagari (fols. 1v-43v, 110r continued) and Newari (fols. 44r-109r).

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāyaḥ || ||

atha suṣumnāyā addha ūrddha ca

yānyādhāra pa(ṣā)ni tāni tantrānusāreṇa likhye(2)ta ||

yathā svacchandasaṃgrahe ||

addhaś corddhaṃ suṣumnāyā sahasradalasaṃyutaṃ ||

raktaṃ śvetaś ca sāhasradalasthaṃ(3) śaktibhiyuṃtaṃ ||

urddhādhomukham īśāni kaṇikākesarānvitaṃ ||

śāktirupaṃ mahādevi kulākulam ayaṃ (4) śubhaṃ || (fol. 1v1-4)

End

atha aṃkuśo yathā ||

aṃkuśe cāstubhede cavatīro ca tathā mata(fol. 131v1) ||

āmrāspākarṣa daṇḍe ca daṃśe cālabhujaṅgame ||

tathā sāmānyacakre ca snehe yagraṃ thauvamekara ||

aṃkuśo(2)nāma hastoyaṃ eteṣu kathito mayā || ||

aṃkuśa ||

agrādvākarṣaṇe paścāt aṃkuśe kathitaḥ ka(3)raḥ ||

upaviṣṭādadhaś caiva yadā hastoṇkuśo bhavat || ||

astrādyākarṣaṇa ||

astrādyākarṣadaṇḍe ca tadā(4) kavisthitiḥ || || (fol. 130v8-131v4)

«Sub-Colophons:»

iti śrīnṛtyaśvarīrahasya(fol.6r4)mahātantre sarvvāgamasāre prathamapa(ta)laḥ || 1 ||

iti śrīnṛtyaśvarīrahasye paścimāmnāya jeṣṭacakroddhāra dvitīyaḥpaṭ(fol.11v1)la || ||

iti śrīnṛtyaśvarīrahasye paścimā(fol.14r2)mnāya prātakṛtakṛtya nyāsavidhi ṣaddhakroddhāra ajapāvidhi tṛtiyapaṭalaḥ || ||

iti śrīnṛtyaśvarīrahasye sarvvāgasare caturthapaṭalaḥ || || (fol. 26r5)

iti śrīnṛtyaśvarīrahasye sarvvāgamasare paṃvrarmaḥ(!)paṭalaḥ || e || 5 ||

iti śrīnṛtyaśvarirahasye sarvvāgamasāre ṣaṣṭhamaḥpaṭala(fol. 47r9)ḥ || ||

iti śrīnṛtyaśvarīrahasya sa(fol.55v10)rvvāgamasāre śivaprakaraṇaṃ saptamaḥpaṭalaḥ || 7 || ||

iti śrīnṛtyaśvarīrahasye(fol.73r5) sarvvāgamasāre aṣṭamaḥpaṭalaḥ || || || ||

iti śrīnṛtyaśvarīrahasye sarvvāṅgamasāre mudrāprakārāḥ navamapaṭala(fol.79v3)ḥ || || || ||

iti śrīnṛtyaśvarīrahasya sarvvāgasāre śivabhāṣitaṃ gaṇakābheda ekādaśapaṭalaḥ || (fol.88v8)

iti śrībharthanāmadipakanādasāstre, kavirakṣaṇonā(fol.92r11)ma, iti śrīnṛtyaśvarīrahasye sarvvāgamasāre, dvādaśaḥpaṭala || || ||

Colophon

iti śrīśubhaṅkara viracitāyā hastamuktāvalyā || ||

iti śrīśubhakara viraci(5)tāyāṃ hastamuktāvalyā ||

iti śrīnṛtyaśvarītantre sarvvāgamasāre nṛtyaśvarīsarvvasva samāptaṃ || || śubhyaṃ (fol. 131v4-5)

Microfilm Details

Reel No. A 208/8

Date of Filming not indicated

Exposures 133

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 11-09-2007

Bibliography