A 208-8 Nṛtyeśvarīrahasyatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 208/8
Title: Nṛtyeśvarīrahasyatantra
Dimensions: 28 x 11.5 cm x 131 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/250
Remarks: AN?
Reel No. A 208-8 Inventory No. 81120
Title Nṛtyeśvarīrahasyatantra
Remarks The text is ascribed to the Hastamuktāvalī.
Author Śubhaṅkara
Subject Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari and Devanagari
Material paper
State complete
Size 28.0 x 11.5 cm
Folios 131
Lines per Folio 8
Foliation figures in the right-hand margin on the verso
Illustrations 1
Place of Deposit NAK
Accession No. 1/250
Manuscript Features
There are numerals written in two scripts Devanagari (fols. 1v-43v, 110r continued) and Newari (fols. 44r-109r).
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāyaḥ || ||
atha suṣumnāyā addha ūrddha ca
yānyādhāra pa(ṣā)ni tāni tantrānusāreṇa likhye(2)ta ||
yathā svacchandasaṃgrahe ||
addhaś corddhaṃ suṣumnāyā sahasradalasaṃyutaṃ ||
raktaṃ śvetaś ca sāhasradalasthaṃ(3) śaktibhiyuṃtaṃ ||
urddhādhomukham īśāni kaṇikākesarānvitaṃ ||
śāktirupaṃ mahādevi kulākulam ayaṃ (4) śubhaṃ || (fol. 1v1-4)
End
atha aṃkuśo yathā ||
aṃkuśe cāstubhede cavatīro ca tathā mata(fol. 131v1) ||
āmrāspākarṣa daṇḍe ca daṃśe cālabhujaṅgame ||
tathā sāmānyacakre ca snehe yagraṃ thauvamekara ||
aṃkuśo(2)nāma hastoyaṃ eteṣu kathito mayā || ||
aṃkuśa ||
agrādvākarṣaṇe paścāt aṃkuśe kathitaḥ ka(3)raḥ ||
upaviṣṭādadhaś caiva yadā hastoṇkuśo bhavat || ||
astrādyākarṣaṇa ||
astrādyākarṣadaṇḍe ca tadā(4) kavisthitiḥ || || (fol. 130v8-131v4)
«Sub-Colophons:»
iti śrīnṛtyaśvarīrahasya(fol.6r4)mahātantre sarvvāgamasāre prathamapa(ta)laḥ || 1 ||
iti śrīnṛtyaśvarīrahasye paścimāmnāya jeṣṭacakroddhāra dvitīyaḥpaṭ(fol.11v1)la || ||
iti śrīnṛtyaśvarīrahasye paścimā(fol.14r2)mnāya prātakṛtakṛtya nyāsavidhi ṣaddhakroddhāra ajapāvidhi tṛtiyapaṭalaḥ || ||
iti śrīnṛtyaśvarīrahasye sarvvāgasare caturthapaṭalaḥ || || (fol. 26r5)
iti śrīnṛtyaśvarīrahasye sarvvāgamasare paṃvrarmaḥ(!)paṭalaḥ || e || 5 ||
iti śrīnṛtyaśvarirahasye sarvvāgamasāre ṣaṣṭhamaḥpaṭala(fol. 47r9)ḥ || ||
iti śrīnṛtyaśvarīrahasya sa(fol.55v10)rvvāgamasāre śivaprakaraṇaṃ saptamaḥpaṭalaḥ || 7 || ||
iti śrīnṛtyaśvarīrahasye(fol.73r5) sarvvāgamasāre aṣṭamaḥpaṭalaḥ || || || ||
iti śrīnṛtyaśvarīrahasye sarvvāṅgamasāre mudrāprakārāḥ navamapaṭala(fol.79v3)ḥ || || || ||
iti śrīnṛtyaśvarīrahasya sarvvāgasāre śivabhāṣitaṃ gaṇakābheda ekādaśapaṭalaḥ || (fol.88v8)
iti śrībharthanāmadipakanādasāstre, kavirakṣaṇonā(fol.92r11)ma, iti śrīnṛtyaśvarīrahasye sarvvāgamasāre, dvādaśaḥpaṭala || || ||
Colophon
iti śrīśubhaṅkara viracitāyā hastamuktāvalyā || ||
iti śrīśubhakara viraci(5)tāyāṃ hastamuktāvalyā ||
iti śrīnṛtyaśvarītantre sarvvāgamasāre nṛtyaśvarīsarvvasva samāptaṃ || || śubhyaṃ (fol. 131v4-5)
Microfilm Details
Reel No. A 208/8
Date of Filming not indicated
Exposures 133
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 11-09-2007
Bibliography